B 327-27 Grahaśubhāśubhaphala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 327/27
Title: Grahaśubhāśubhaphala
Dimensions: 10.8 x 5 cm x 37 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/728
Remarks:
Reel No. B 327-27 Inventory No. 40433
Title Grahaśubhāśubhaphala
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, leporello
Size 11.0 x 5.5 cm
Folios 37
Lines per Folio 6
Place of Deposit NAK
Accession No. 4/728
Manuscript Features
On the exposure 25 is given a chart of Yoginīcakra
Excerpts
Beginning
śrīgaṇeśāya na(maḥ) ||
aviralamadajalanivahaṃ
bhra(2)marakulānekasevitakapolaṃ ||
abhimataphala(3)dātāraṃ
kāmeśaṃ gaṇapatiṃ vande || 1 || ||
khaṇḍakṣetre (3) gṛhe grāme saṃgrāme rājasevane ||
nāmarāśipramāṇe(4)na mitrakāryādikaṃ budhaiḥ ||
vivāhādiśubhaṃ karmalā(5)bhādigrahagocare ||
janmarāśipramāṇena dīkṣā ((1) caiva kṛtā budhaiḥ ?)<ref name="ftn1">missing in film</ref> || (exp. 2,1–exp. 3t1)
End
utpāta(6)mṛtyū kila kāṇasiddhī
śubho mṛtākhyo muśa(1)laṃ gadaś ca ||
mātaṃgarakṣaś cara susthirākhyaḥ
pra(2)barddhamānāḥ phaladāḥ svanāmnā ||
dhvāṃkṣe vajre mudga(3)le ceṣu nāḍyo
varjyā vedāḥ padmaluṃve gadeśvāḥ ||
dhūmre (4) kāṇe mauśale bhūrdvayaṃ dve
rakṣo mṛtyūtpātakālā(5)ś ca sarve || || || || (exp. 24t5–24b5)
=== Colophon === (fol.)
Microfilm Details
Reel No. B 327/27
Date of Filming 21-07-1972
Exposures 26
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 27-02-2007
Bibliography
<references/>