B 327-27 Grahaśubhāśubhaphala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 327/27
Title: Grahaśubhāśubhaphala
Dimensions: 10.8 x 5 cm x 37 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/728
Remarks:


Reel No. B 327-27 Inventory No. 40433

Title Grahaśubhāśubhaphala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, leporello

Size 11.0 x 5.5 cm

Folios 37

Lines per Folio 6

Place of Deposit NAK

Accession No. 4/728

Manuscript Features

On the exposure 25 is given a chart of Yoginīcakra

Excerpts

Beginning

śrīgaṇeśāya na(maḥ) ||

aviralamadajalanivahaṃ

bhra(2)marakulānekasevitakapolaṃ ||

abhimataphala(3)dātāraṃ

kāmeśaṃ gaṇapatiṃ vande || 1 || ||

khaṇḍakṣetre (3) gṛhe grāme saṃgrāme rājasevane ||

nāmarāśipramāṇe(4)na mitrakāryādikaṃ budhaiḥ ||

vivāhādiśubhaṃ karmalā(5)bhādigrahagocare ||

janmarāśipramāṇena dīkṣā ((1) caiva kṛtā budhaiḥ ?)<ref name="ftn1">missing in film</ref> || (exp. 2,1–exp. 3t1)

End

utpāta(6)mṛtyū kila kāṇasiddhī

śubho mṛtākhyo muśa(1)laṃ gadaś ca ||

mātaṃgarakṣaś cara susthirākhyaḥ

pra(2)barddhamānāḥ phaladāḥ svanāmnā ||

dhvāṃkṣe vajre mudga(3)le ceṣu nāḍyo

varjyā vedāḥ padmaluṃve gadeśvāḥ ||

dhūmre (4) kāṇe mauśale bhūrdvayaṃ dve

rakṣo mṛtyūtpātakālā(5)ś ca sarve || || || || (exp. 24t5–24b5)

=== Colophon === (fol.)

Microfilm Details

Reel No. B 327/27

Date of Filming 21-07-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-02-2007

Bibliography


<references/>